Declension table of ?anvaśiṣyat

Deva

MasculineSingularDualPlural
Nominativeanvaśiṣyan anvaśiṣyantau anvaśiṣyantaḥ
Vocativeanvaśiṣyan anvaśiṣyantau anvaśiṣyantaḥ
Accusativeanvaśiṣyantam anvaśiṣyantau anvaśiṣyataḥ
Instrumentalanvaśiṣyatā anvaśiṣyadbhyām anvaśiṣyadbhiḥ
Dativeanvaśiṣyate anvaśiṣyadbhyām anvaśiṣyadbhyaḥ
Ablativeanvaśiṣyataḥ anvaśiṣyadbhyām anvaśiṣyadbhyaḥ
Genitiveanvaśiṣyataḥ anvaśiṣyatoḥ anvaśiṣyatām
Locativeanvaśiṣyati anvaśiṣyatoḥ anvaśiṣyatsu

Compound anvaśiṣyat -

Adverb -anvaśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria