Declension table of ?anvaśanīya

Deva

MasculineSingularDualPlural
Nominativeanvaśanīyaḥ anvaśanīyau anvaśanīyāḥ
Vocativeanvaśanīya anvaśanīyau anvaśanīyāḥ
Accusativeanvaśanīyam anvaśanīyau anvaśanīyān
Instrumentalanvaśanīyena anvaśanīyābhyām anvaśanīyaiḥ anvaśanīyebhiḥ
Dativeanvaśanīyāya anvaśanīyābhyām anvaśanīyebhyaḥ
Ablativeanvaśanīyāt anvaśanīyābhyām anvaśanīyebhyaḥ
Genitiveanvaśanīyasya anvaśanīyayoḥ anvaśanīyānām
Locativeanvaśanīye anvaśanīyayoḥ anvaśanīyeṣu

Compound anvaśanīya -

Adverb -anvaśanīyam -anvaśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria