Declension table of ?anvaśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanvaśiṣyamāṇā anvaśiṣyamāṇe anvaśiṣyamāṇāḥ
Vocativeanvaśiṣyamāṇe anvaśiṣyamāṇe anvaśiṣyamāṇāḥ
Accusativeanvaśiṣyamāṇām anvaśiṣyamāṇe anvaśiṣyamāṇāḥ
Instrumentalanvaśiṣyamāṇayā anvaśiṣyamāṇābhyām anvaśiṣyamāṇābhiḥ
Dativeanvaśiṣyamāṇāyai anvaśiṣyamāṇābhyām anvaśiṣyamāṇābhyaḥ
Ablativeanvaśiṣyamāṇāyāḥ anvaśiṣyamāṇābhyām anvaśiṣyamāṇābhyaḥ
Genitiveanvaśiṣyamāṇāyāḥ anvaśiṣyamāṇayoḥ anvaśiṣyamāṇānām
Locativeanvaśiṣyamāṇāyām anvaśiṣyamāṇayoḥ anvaśiṣyamāṇāsu

Adverb -anvaśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria