Declension table of ?anvaśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanvaśiṣyamāṇaḥ anvaśiṣyamāṇau anvaśiṣyamāṇāḥ
Vocativeanvaśiṣyamāṇa anvaśiṣyamāṇau anvaśiṣyamāṇāḥ
Accusativeanvaśiṣyamāṇam anvaśiṣyamāṇau anvaśiṣyamāṇān
Instrumentalanvaśiṣyamāṇena anvaśiṣyamāṇābhyām anvaśiṣyamāṇaiḥ anvaśiṣyamāṇebhiḥ
Dativeanvaśiṣyamāṇāya anvaśiṣyamāṇābhyām anvaśiṣyamāṇebhyaḥ
Ablativeanvaśiṣyamāṇāt anvaśiṣyamāṇābhyām anvaśiṣyamāṇebhyaḥ
Genitiveanvaśiṣyamāṇasya anvaśiṣyamāṇayoḥ anvaśiṣyamāṇānām
Locativeanvaśiṣyamāṇe anvaśiṣyamāṇayoḥ anvaśiṣyamāṇeṣu

Compound anvaśiṣyamāṇa -

Adverb -anvaśiṣyamāṇam -anvaśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria