Declension table of ?anvaṣṭavat

Deva

MasculineSingularDualPlural
Nominativeanvaṣṭavān anvaṣṭavantau anvaṣṭavantaḥ
Vocativeanvaṣṭavan anvaṣṭavantau anvaṣṭavantaḥ
Accusativeanvaṣṭavantam anvaṣṭavantau anvaṣṭavataḥ
Instrumentalanvaṣṭavatā anvaṣṭavadbhyām anvaṣṭavadbhiḥ
Dativeanvaṣṭavate anvaṣṭavadbhyām anvaṣṭavadbhyaḥ
Ablativeanvaṣṭavataḥ anvaṣṭavadbhyām anvaṣṭavadbhyaḥ
Genitiveanvaṣṭavataḥ anvaṣṭavatoḥ anvaṣṭavatām
Locativeanvaṣṭavati anvaṣṭavatoḥ anvaṣṭavatsu

Compound anvaṣṭavat -

Adverb -anvaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria