Declension table of ?anvaṣṭa

Deva

NeuterSingularDualPlural
Nominativeanvaṣṭam anvaṣṭe anvaṣṭāni
Vocativeanvaṣṭa anvaṣṭe anvaṣṭāni
Accusativeanvaṣṭam anvaṣṭe anvaṣṭāni
Instrumentalanvaṣṭena anvaṣṭābhyām anvaṣṭaiḥ
Dativeanvaṣṭāya anvaṣṭābhyām anvaṣṭebhyaḥ
Ablativeanvaṣṭāt anvaṣṭābhyām anvaṣṭebhyaḥ
Genitiveanvaṣṭasya anvaṣṭayoḥ anvaṣṭānām
Locativeanvaṣṭe anvaṣṭayoḥ anvaṣṭeṣu

Compound anvaṣṭa -

Adverb -anvaṣṭam -anvaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria