Declension table of ?anvaśitavya

Deva

NeuterSingularDualPlural
Nominativeanvaśitavyam anvaśitavye anvaśitavyāni
Vocativeanvaśitavya anvaśitavye anvaśitavyāni
Accusativeanvaśitavyam anvaśitavye anvaśitavyāni
Instrumentalanvaśitavyena anvaśitavyābhyām anvaśitavyaiḥ
Dativeanvaśitavyāya anvaśitavyābhyām anvaśitavyebhyaḥ
Ablativeanvaśitavyāt anvaśitavyābhyām anvaśitavyebhyaḥ
Genitiveanvaśitavyasya anvaśitavyayoḥ anvaśitavyānām
Locativeanvaśitavye anvaśitavyayoḥ anvaśitavyeṣu

Compound anvaśitavya -

Adverb -anvaśitavyam -anvaśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria