Declension table of ?ananvaśāna

Deva

NeuterSingularDualPlural
Nominativeananvaśānam ananvaśāne ananvaśānāni
Vocativeananvaśāna ananvaśāne ananvaśānāni
Accusativeananvaśānam ananvaśāne ananvaśānāni
Instrumentalananvaśānena ananvaśānābhyām ananvaśānaiḥ
Dativeananvaśānāya ananvaśānābhyām ananvaśānebhyaḥ
Ablativeananvaśānāt ananvaśānābhyām ananvaśānebhyaḥ
Genitiveananvaśānasya ananvaśānayoḥ ananvaśānānām
Locativeananvaśāne ananvaśānayoḥ ananvaśāneṣu

Compound ananvaśāna -

Adverb -ananvaśānam -ananvaśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria