Conjugation tables of ?anvave
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
anvavemi
anvavevaḥ
anvavemaḥ
Second
anvaveṣi
anvavethaḥ
anvavetha
Third
anvaveti
anvavetaḥ
anvavayanti
Middle
Singular
Dual
Plural
First
anvavaye
anvavevahe
anvavemahe
Second
anvaveṣe
anvavayāthe
anvavedhve
Third
anvavete
anvavayāte
anvavayate
Passive
Singular
Dual
Plural
First
anvavīye
anvavīyāvahe
anvavīyāmahe
Second
anvavīyase
anvavīyethe
anvavīyadhve
Third
anvavīyate
anvavīyete
anvavīyante
Imperfect
Active
Singular
Dual
Plural
First
ānvavayam
ānvaveva
ānvavema
Second
ānvaveḥ
ānvavetam
ānvaveta
Third
ānvavet
ānvavetām
ānvavayan
Middle
Singular
Dual
Plural
First
ānvavayi
ānvavevahi
ānvavemahi
Second
ānvavethāḥ
ānvavayāthām
ānvavedhvam
Third
ānvaveta
ānvavayātām
ānvavayata
Passive
Singular
Dual
Plural
First
ānvavīye
ānvavīyāvahi
ānvavīyāmahi
Second
ānvavīyathāḥ
ānvavīyethām
ānvavīyadhvam
Third
ānvavīyata
ānvavīyetām
ānvavīyanta
Optative
Active
Singular
Dual
Plural
First
anvaveyām
anvaveyāva
anvaveyāma
Second
anvaveyāḥ
anvaveyātam
anvaveyāta
Third
anvaveyāt
anvaveyātām
anvaveyuḥ
Middle
Singular
Dual
Plural
First
anvavayīya
anvavayīvahi
anvavayīmahi
Second
anvavayīthāḥ
anvavayīyāthām
anvavayīdhvam
Third
anvavayīta
anvavayīyātām
anvavayīran
Passive
Singular
Dual
Plural
First
anvavīyeya
anvavīyevahi
anvavīyemahi
Second
anvavīyethāḥ
anvavīyeyāthām
anvavīyedhvam
Third
anvavīyeta
anvavīyeyātām
anvavīyeran
Imperative
Active
Singular
Dual
Plural
First
anvavayāni
anvavayāva
anvavayāma
Second
anvavehi
anvavetam
anvaveta
Third
anvavetu
anvavetām
anvavayantu
Middle
Singular
Dual
Plural
First
anvavayai
anvavayāvahai
anvavayāmahai
Second
anvaveṣva
anvavayāthām
anvavedhvam
Third
anvavetām
anvavayātām
anvavayatām
Passive
Singular
Dual
Plural
First
anvavīyai
anvavīyāvahai
anvavīyāmahai
Second
anvavīyasva
anvavīyethām
anvavīyadhvam
Third
anvavīyatām
anvavīyetām
anvavīyantām
Future
Active
Singular
Dual
Plural
First
anvavayiṣyāmi
anvavayiṣyāvaḥ
anvavayiṣyāmaḥ
Second
anvavayiṣyasi
anvavayiṣyathaḥ
anvavayiṣyatha
Third
anvavayiṣyati
anvavayiṣyataḥ
anvavayiṣyanti
Middle
Singular
Dual
Plural
First
anvavayiṣye
anvavayiṣyāvahe
anvavayiṣyāmahe
Second
anvavayiṣyase
anvavayiṣyethe
anvavayiṣyadhve
Third
anvavayiṣyate
anvavayiṣyete
anvavayiṣyante
Future2
Active
Singular
Dual
Plural
First
anvavayitāsmi
anvavayitāsvaḥ
anvavayitāsmaḥ
Second
anvavayitāsi
anvavayitāsthaḥ
anvavayitāstha
Third
anvavayitā
anvavayitārau
anvavayitāraḥ
Perfect
Active
Singular
Dual
Plural
First
ananvavau
ananvaviva
ananvavima
Second
ananvavitha
ananvavātha
ananvavathuḥ
ananvava
Third
ananvavau
ananvavatuḥ
ananvavuḥ
Middle
Singular
Dual
Plural
First
ananvave
ananvavivahe
ananvavimahe
Second
ananvaviṣe
ananvavāthe
ananvavidhve
Third
ananvave
ananvavāte
ananvavire
Benedictive
Active
Singular
Dual
Plural
First
anvavīyāsam
anvavīyāsva
anvavīyāsma
Second
anvavīyāḥ
anvavīyāstam
anvavīyāsta
Third
anvavīyāt
anvavīyāstām
anvavīyāsuḥ
Participles
Past Passive Participle
anvavīta
m.
n.
anvavītā
f.
Past Active Participle
anvavītavat
m.
n.
anvavītavatī
f.
Present Active Participle
anvavayat
m.
n.
anvavayatī
f.
Present Middle Participle
anvavayāna
m.
n.
anvavayānā
f.
Present Passive Participle
anvavīyamāna
m.
n.
anvavīyamānā
f.
Future Active Participle
anvavayiṣyat
m.
n.
anvavayiṣyantī
f.
Future Middle Participle
anvavayiṣyamāṇa
m.
n.
anvavayiṣyamāṇā
f.
Future Passive Participle
anvavayitavya
m.
n.
anvavayitavyā
f.
Future Passive Participle
anvaveya
m.
n.
anvaveyā
f.
Future Passive Participle
anvavayanīya
m.
n.
anvavayanīyā
f.
Perfect Active Participle
ananvavvas
m.
n.
ananvavuṣī
f.
Perfect Middle Participle
ananvavāna
m.
n.
ananvavānā
f.
Indeclinable forms
Infinitive
anvavayitum
Absolutive
anvavītvā
Absolutive
-anvavīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024