Conjugation tables of ?anvave

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanvavemi anvavevaḥ anvavemaḥ
Secondanvaveṣi anvavethaḥ anvavetha
Thirdanvaveti anvavetaḥ anvavayanti


MiddleSingularDualPlural
Firstanvavaye anvavevahe anvavemahe
Secondanvaveṣe anvavayāthe anvavedhve
Thirdanvavete anvavayāte anvavayate


PassiveSingularDualPlural
Firstanvavīye anvavīyāvahe anvavīyāmahe
Secondanvavīyase anvavīyethe anvavīyadhve
Thirdanvavīyate anvavīyete anvavīyante


Imperfect

ActiveSingularDualPlural
Firstānvavayam ānvaveva ānvavema
Secondānvaveḥ ānvavetam ānvaveta
Thirdānvavet ānvavetām ānvavayan


MiddleSingularDualPlural
Firstānvavayi ānvavevahi ānvavemahi
Secondānvavethāḥ ānvavayāthām ānvavedhvam
Thirdānvaveta ānvavayātām ānvavayata


PassiveSingularDualPlural
Firstānvavīye ānvavīyāvahi ānvavīyāmahi
Secondānvavīyathāḥ ānvavīyethām ānvavīyadhvam
Thirdānvavīyata ānvavīyetām ānvavīyanta


Optative

ActiveSingularDualPlural
Firstanvaveyām anvaveyāva anvaveyāma
Secondanvaveyāḥ anvaveyātam anvaveyāta
Thirdanvaveyāt anvaveyātām anvaveyuḥ


MiddleSingularDualPlural
Firstanvavayīya anvavayīvahi anvavayīmahi
Secondanvavayīthāḥ anvavayīyāthām anvavayīdhvam
Thirdanvavayīta anvavayīyātām anvavayīran


PassiveSingularDualPlural
Firstanvavīyeya anvavīyevahi anvavīyemahi
Secondanvavīyethāḥ anvavīyeyāthām anvavīyedhvam
Thirdanvavīyeta anvavīyeyātām anvavīyeran


Imperative

ActiveSingularDualPlural
Firstanvavayāni anvavayāva anvavayāma
Secondanvavehi anvavetam anvaveta
Thirdanvavetu anvavetām anvavayantu


MiddleSingularDualPlural
Firstanvavayai anvavayāvahai anvavayāmahai
Secondanvaveṣva anvavayāthām anvavedhvam
Thirdanvavetām anvavayātām anvavayatām


PassiveSingularDualPlural
Firstanvavīyai anvavīyāvahai anvavīyāmahai
Secondanvavīyasva anvavīyethām anvavīyadhvam
Thirdanvavīyatām anvavīyetām anvavīyantām


Future

ActiveSingularDualPlural
Firstanvavayiṣyāmi anvavayiṣyāvaḥ anvavayiṣyāmaḥ
Secondanvavayiṣyasi anvavayiṣyathaḥ anvavayiṣyatha
Thirdanvavayiṣyati anvavayiṣyataḥ anvavayiṣyanti


MiddleSingularDualPlural
Firstanvavayiṣye anvavayiṣyāvahe anvavayiṣyāmahe
Secondanvavayiṣyase anvavayiṣyethe anvavayiṣyadhve
Thirdanvavayiṣyate anvavayiṣyete anvavayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanvavayitāsmi anvavayitāsvaḥ anvavayitāsmaḥ
Secondanvavayitāsi anvavayitāsthaḥ anvavayitāstha
Thirdanvavayitā anvavayitārau anvavayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananvavau ananvaviva ananvavima
Secondananvavitha ananvavātha ananvavathuḥ ananvava
Thirdananvavau ananvavatuḥ ananvavuḥ


MiddleSingularDualPlural
Firstananvave ananvavivahe ananvavimahe
Secondananvaviṣe ananvavāthe ananvavidhve
Thirdananvave ananvavāte ananvavire


Benedictive

ActiveSingularDualPlural
Firstanvavīyāsam anvavīyāsva anvavīyāsma
Secondanvavīyāḥ anvavīyāstam anvavīyāsta
Thirdanvavīyāt anvavīyāstām anvavīyāsuḥ

Participles

Past Passive Participle
anvavīta m. n. anvavītā f.

Past Active Participle
anvavītavat m. n. anvavītavatī f.

Present Active Participle
anvavayat m. n. anvavayatī f.

Present Middle Participle
anvavayāna m. n. anvavayānā f.

Present Passive Participle
anvavīyamāna m. n. anvavīyamānā f.

Future Active Participle
anvavayiṣyat m. n. anvavayiṣyantī f.

Future Middle Participle
anvavayiṣyamāṇa m. n. anvavayiṣyamāṇā f.

Future Passive Participle
anvavayitavya m. n. anvavayitavyā f.

Future Passive Participle
anvaveya m. n. anvaveyā f.

Future Passive Participle
anvavayanīya m. n. anvavayanīyā f.

Perfect Active Participle
ananvavvas m. n. ananvavuṣī f.

Perfect Middle Participle
ananvavāna m. n. ananvavānā f.

Indeclinable forms

Infinitive
anvavayitum

Absolutive
anvavītvā

Absolutive
-anvavīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria