Declension table of ?anvavayitavya

Deva

MasculineSingularDualPlural
Nominativeanvavayitavyaḥ anvavayitavyau anvavayitavyāḥ
Vocativeanvavayitavya anvavayitavyau anvavayitavyāḥ
Accusativeanvavayitavyam anvavayitavyau anvavayitavyān
Instrumentalanvavayitavyena anvavayitavyābhyām anvavayitavyaiḥ anvavayitavyebhiḥ
Dativeanvavayitavyāya anvavayitavyābhyām anvavayitavyebhyaḥ
Ablativeanvavayitavyāt anvavayitavyābhyām anvavayitavyebhyaḥ
Genitiveanvavayitavyasya anvavayitavyayoḥ anvavayitavyānām
Locativeanvavayitavye anvavayitavyayoḥ anvavayitavyeṣu

Compound anvavayitavya -

Adverb -anvavayitavyam -anvavayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria