तिङन्तावली ?अन्ववे

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्ववेति अन्ववेतः अन्ववयन्ति
मध्यमअन्ववेषि अन्ववेथः अन्ववेथ
उत्तमअन्ववेमि अन्ववेवः अन्ववेमः


आत्मनेपदेएकद्विबहु
प्रथमअन्ववेते अन्ववयाते अन्ववयते
मध्यमअन्ववेषे अन्ववयाथे अन्ववेध्वे
उत्तमअन्ववये अन्ववेवहे अन्ववेमहे


कर्मणिएकद्विबहु
प्रथमअन्ववीयते अन्ववीयेते अन्ववीयन्ते
मध्यमअन्ववीयसे अन्ववीयेथे अन्ववीयध्वे
उत्तमअन्ववीये अन्ववीयावहे अन्ववीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्ववेत् आन्ववेताम् आन्ववयन्
मध्यमआन्ववेः आन्ववेतम् आन्ववेत
उत्तमआन्ववयम् आन्ववेव आन्ववेम


आत्मनेपदेएकद्विबहु
प्रथमआन्ववेत आन्ववयाताम् आन्ववयत
मध्यमआन्ववेथाः आन्ववयाथाम् आन्ववेध्वम्
उत्तमआन्ववयि आन्ववेवहि आन्ववेमहि


कर्मणिएकद्विबहु
प्रथमआन्ववीयत आन्ववीयेताम् आन्ववीयन्त
मध्यमआन्ववीयथाः आन्ववीयेथाम् आन्ववीयध्वम्
उत्तमआन्ववीये आन्ववीयावहि आन्ववीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्ववेयात् अन्ववेयाताम् अन्ववेयुः
मध्यमअन्ववेयाः अन्ववेयातम् अन्ववेयात
उत्तमअन्ववेयाम् अन्ववेयाव अन्ववेयाम


आत्मनेपदेएकद्विबहु
प्रथमअन्ववयीत अन्ववयीयाताम् अन्ववयीरन्
मध्यमअन्ववयीथाः अन्ववयीयाथाम् अन्ववयीध्वम्
उत्तमअन्ववयीय अन्ववयीवहि अन्ववयीमहि


कर्मणिएकद्विबहु
प्रथमअन्ववीयेत अन्ववीयेयाताम् अन्ववीयेरन्
मध्यमअन्ववीयेथाः अन्ववीयेयाथाम् अन्ववीयेध्वम्
उत्तमअन्ववीयेय अन्ववीयेवहि अन्ववीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्ववेतु अन्ववेताम् अन्ववयन्तु
मध्यमअन्ववेहि अन्ववेतम् अन्ववेत
उत्तमअन्ववयानि अन्ववयाव अन्ववयाम


आत्मनेपदेएकद्विबहु
प्रथमअन्ववेताम् अन्ववयाताम् अन्ववयताम्
मध्यमअन्ववेष्व अन्ववयाथाम् अन्ववेध्वम्
उत्तमअन्ववयै अन्ववयावहै अन्ववयामहै


कर्मणिएकद्विबहु
प्रथमअन्ववीयताम् अन्ववीयेताम् अन्ववीयन्ताम्
मध्यमअन्ववीयस्व अन्ववीयेथाम् अन्ववीयध्वम्
उत्तमअन्ववीयै अन्ववीयावहै अन्ववीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्ववयिष्यति अन्ववयिष्यतः अन्ववयिष्यन्ति
मध्यमअन्ववयिष्यसि अन्ववयिष्यथः अन्ववयिष्यथ
उत्तमअन्ववयिष्यामि अन्ववयिष्यावः अन्ववयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्ववयिष्यते अन्ववयिष्येते अन्ववयिष्यन्ते
मध्यमअन्ववयिष्यसे अन्ववयिष्येथे अन्ववयिष्यध्वे
उत्तमअन्ववयिष्ये अन्ववयिष्यावहे अन्ववयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्ववयिता अन्ववयितारौ अन्ववयितारः
मध्यमअन्ववयितासि अन्ववयितास्थः अन्ववयितास्थ
उत्तमअन्ववयितास्मि अन्ववयितास्वः अन्ववयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनन्ववौ अनन्ववतुः अनन्ववुः
मध्यमअनन्वविथ अनन्ववाथ अनन्ववथुः अनन्वव
उत्तमअनन्ववौ अनन्वविव अनन्वविम


आत्मनेपदेएकद्विबहु
प्रथमअनन्ववे अनन्ववाते अनन्वविरे
मध्यमअनन्वविषे अनन्ववाथे अनन्वविध्वे
उत्तमअनन्ववे अनन्वविवहे अनन्वविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्ववीयात् अन्ववीयास्ताम् अन्ववीयासुः
मध्यमअन्ववीयाः अन्ववीयास्तम् अन्ववीयास्त
उत्तमअन्ववीयासम् अन्ववीयास्व अन्ववीयास्म

कृदन्त

क्त
अन्ववीत m. n. अन्ववीता f.

क्तवतु
अन्ववीतवत् m. n. अन्ववीतवती f.

शतृ
अन्ववयत् m. n. अन्ववयती f.

शानच्
अन्ववयान m. n. अन्ववयाना f.

शानच् कर्मणि
अन्ववीयमान m. n. अन्ववीयमाना f.

लुडादेश पर
अन्ववयिष्यत् m. n. अन्ववयिष्यन्ती f.

लुडादेश आत्म
अन्ववयिष्यमाण m. n. अन्ववयिष्यमाणा f.

तव्य
अन्ववयितव्य m. n. अन्ववयितव्या f.

यत्
अन्ववेय m. n. अन्ववेया f.

अनीयर्
अन्ववयनीय m. n. अन्ववयनीया f.

लिडादेश पर
अनन्वव्वस् m. n. अनन्ववुषी f.

लिडादेश आत्म
अनन्ववान m. n. अनन्ववाना f.

अव्यय

तुमुन्
अन्ववयितुम्

क्त्वा
अन्ववीत्वा

ल्यप्
॰अन्ववीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria