Declension table of ?anvavayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanvavayiṣyamāṇā anvavayiṣyamāṇe anvavayiṣyamāṇāḥ
Vocativeanvavayiṣyamāṇe anvavayiṣyamāṇe anvavayiṣyamāṇāḥ
Accusativeanvavayiṣyamāṇām anvavayiṣyamāṇe anvavayiṣyamāṇāḥ
Instrumentalanvavayiṣyamāṇayā anvavayiṣyamāṇābhyām anvavayiṣyamāṇābhiḥ
Dativeanvavayiṣyamāṇāyai anvavayiṣyamāṇābhyām anvavayiṣyamāṇābhyaḥ
Ablativeanvavayiṣyamāṇāyāḥ anvavayiṣyamāṇābhyām anvavayiṣyamāṇābhyaḥ
Genitiveanvavayiṣyamāṇāyāḥ anvavayiṣyamāṇayoḥ anvavayiṣyamāṇānām
Locativeanvavayiṣyamāṇāyām anvavayiṣyamāṇayoḥ anvavayiṣyamāṇāsu

Adverb -anvavayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria