Declension table of ?anvavīta

Deva

MasculineSingularDualPlural
Nominativeanvavītaḥ anvavītau anvavītāḥ
Vocativeanvavīta anvavītau anvavītāḥ
Accusativeanvavītam anvavītau anvavītān
Instrumentalanvavītena anvavītābhyām anvavītaiḥ anvavītebhiḥ
Dativeanvavītāya anvavītābhyām anvavītebhyaḥ
Ablativeanvavītāt anvavītābhyām anvavītebhyaḥ
Genitiveanvavītasya anvavītayoḥ anvavītānām
Locativeanvavīte anvavītayoḥ anvavīteṣu

Compound anvavīta -

Adverb -anvavītam -anvavītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria