Declension table of ?anvavayatī

Deva

FeminineSingularDualPlural
Nominativeanvavayatī anvavayatyau anvavayatyaḥ
Vocativeanvavayati anvavayatyau anvavayatyaḥ
Accusativeanvavayatīm anvavayatyau anvavayatīḥ
Instrumentalanvavayatyā anvavayatībhyām anvavayatībhiḥ
Dativeanvavayatyai anvavayatībhyām anvavayatībhyaḥ
Ablativeanvavayatyāḥ anvavayatībhyām anvavayatībhyaḥ
Genitiveanvavayatyāḥ anvavayatyoḥ anvavayatīnām
Locativeanvavayatyām anvavayatyoḥ anvavayatīṣu

Compound anvavayati - anvavayatī -

Adverb -anvavayati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria