Declension table of ?anvavayāna

Deva

NeuterSingularDualPlural
Nominativeanvavayānam anvavayāne anvavayānāni
Vocativeanvavayāna anvavayāne anvavayānāni
Accusativeanvavayānam anvavayāne anvavayānāni
Instrumentalanvavayānena anvavayānābhyām anvavayānaiḥ
Dativeanvavayānāya anvavayānābhyām anvavayānebhyaḥ
Ablativeanvavayānāt anvavayānābhyām anvavayānebhyaḥ
Genitiveanvavayānasya anvavayānayoḥ anvavayānānām
Locativeanvavayāne anvavayānayoḥ anvavayāneṣu

Compound anvavayāna -

Adverb -anvavayānam -anvavayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria