Declension table of ?anvavayat

Deva

NeuterSingularDualPlural
Nominativeanvavayat anvavayantī anvavayatī anvavayanti
Vocativeanvavayat anvavayantī anvavayatī anvavayanti
Accusativeanvavayat anvavayantī anvavayatī anvavayanti
Instrumentalanvavayatā anvavayadbhyām anvavayadbhiḥ
Dativeanvavayate anvavayadbhyām anvavayadbhyaḥ
Ablativeanvavayataḥ anvavayadbhyām anvavayadbhyaḥ
Genitiveanvavayataḥ anvavayatoḥ anvavayatām
Locativeanvavayati anvavayatoḥ anvavayatsu

Adverb -anvavayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria