Declension table of ?anvavīyamāna

Deva

MasculineSingularDualPlural
Nominativeanvavīyamānaḥ anvavīyamānau anvavīyamānāḥ
Vocativeanvavīyamāna anvavīyamānau anvavīyamānāḥ
Accusativeanvavīyamānam anvavīyamānau anvavīyamānān
Instrumentalanvavīyamānena anvavīyamānābhyām anvavīyamānaiḥ anvavīyamānebhiḥ
Dativeanvavīyamānāya anvavīyamānābhyām anvavīyamānebhyaḥ
Ablativeanvavīyamānāt anvavīyamānābhyām anvavīyamānebhyaḥ
Genitiveanvavīyamānasya anvavīyamānayoḥ anvavīyamānānām
Locativeanvavīyamāne anvavīyamānayoḥ anvavīyamāneṣu

Compound anvavīyamāna -

Adverb -anvavīyamānam -anvavīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria