Declension table of ?anvavayanīya

Deva

NeuterSingularDualPlural
Nominativeanvavayanīyam anvavayanīye anvavayanīyāni
Vocativeanvavayanīya anvavayanīye anvavayanīyāni
Accusativeanvavayanīyam anvavayanīye anvavayanīyāni
Instrumentalanvavayanīyena anvavayanīyābhyām anvavayanīyaiḥ
Dativeanvavayanīyāya anvavayanīyābhyām anvavayanīyebhyaḥ
Ablativeanvavayanīyāt anvavayanīyābhyām anvavayanīyebhyaḥ
Genitiveanvavayanīyasya anvavayanīyayoḥ anvavayanīyānām
Locativeanvavayanīye anvavayanīyayoḥ anvavayanīyeṣu

Compound anvavayanīya -

Adverb -anvavayanīyam -anvavayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria