Declension table of ?anvavītā

Deva

FeminineSingularDualPlural
Nominativeanvavītā anvavīte anvavītāḥ
Vocativeanvavīte anvavīte anvavītāḥ
Accusativeanvavītām anvavīte anvavītāḥ
Instrumentalanvavītayā anvavītābhyām anvavītābhiḥ
Dativeanvavītāyai anvavītābhyām anvavītābhyaḥ
Ablativeanvavītāyāḥ anvavītābhyām anvavītābhyaḥ
Genitiveanvavītāyāḥ anvavītayoḥ anvavītānām
Locativeanvavītāyām anvavītayoḥ anvavītāsu

Adverb -anvavītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria