Declension table of ?anvavītavat

Deva

NeuterSingularDualPlural
Nominativeanvavītavat anvavītavantī anvavītavatī anvavītavanti
Vocativeanvavītavat anvavītavantī anvavītavatī anvavītavanti
Accusativeanvavītavat anvavītavantī anvavītavatī anvavītavanti
Instrumentalanvavītavatā anvavītavadbhyām anvavītavadbhiḥ
Dativeanvavītavate anvavītavadbhyām anvavītavadbhyaḥ
Ablativeanvavītavataḥ anvavītavadbhyām anvavītavadbhyaḥ
Genitiveanvavītavataḥ anvavītavatoḥ anvavītavatām
Locativeanvavītavati anvavītavatoḥ anvavītavatsu

Adverb -anvavītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria