Declension table of ?anvavītavatī

Deva

FeminineSingularDualPlural
Nominativeanvavītavatī anvavītavatyau anvavītavatyaḥ
Vocativeanvavītavati anvavītavatyau anvavītavatyaḥ
Accusativeanvavītavatīm anvavītavatyau anvavītavatīḥ
Instrumentalanvavītavatyā anvavītavatībhyām anvavītavatībhiḥ
Dativeanvavītavatyai anvavītavatībhyām anvavītavatībhyaḥ
Ablativeanvavītavatyāḥ anvavītavatībhyām anvavītavatībhyaḥ
Genitiveanvavītavatyāḥ anvavītavatyoḥ anvavītavatīnām
Locativeanvavītavatyām anvavītavatyoḥ anvavītavatīṣu

Compound anvavītavati - anvavītavatī -

Adverb -anvavītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria