Declension table of ?ananvavvas

Deva

MasculineSingularDualPlural
Nominativeananvavvān ananvavvāṃsau ananvavvāṃsaḥ
Vocativeananvavvan ananvavvāṃsau ananvavvāṃsaḥ
Accusativeananvavvāṃsam ananvavvāṃsau ananvavuṣaḥ
Instrumentalananvavuṣā ananvavvadbhyām ananvavvadbhiḥ
Dativeananvavuṣe ananvavvadbhyām ananvavvadbhyaḥ
Ablativeananvavuṣaḥ ananvavvadbhyām ananvavvadbhyaḥ
Genitiveananvavuṣaḥ ananvavuṣoḥ ananvavuṣām
Locativeananvavuṣi ananvavuṣoḥ ananvavvatsu

Compound ananvavvat -

Adverb -ananvavvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria