Declension table of ?anvavīyamānā

Deva

FeminineSingularDualPlural
Nominativeanvavīyamānā anvavīyamāne anvavīyamānāḥ
Vocativeanvavīyamāne anvavīyamāne anvavīyamānāḥ
Accusativeanvavīyamānām anvavīyamāne anvavīyamānāḥ
Instrumentalanvavīyamānayā anvavīyamānābhyām anvavīyamānābhiḥ
Dativeanvavīyamānāyai anvavīyamānābhyām anvavīyamānābhyaḥ
Ablativeanvavīyamānāyāḥ anvavīyamānābhyām anvavīyamānābhyaḥ
Genitiveanvavīyamānāyāḥ anvavīyamānayoḥ anvavīyamānānām
Locativeanvavīyamānāyām anvavīyamānayoḥ anvavīyamānāsu

Adverb -anvavīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria