Declension table of ?anvavīyamāna

Deva

NeuterSingularDualPlural
Nominativeanvavīyamānam anvavīyamāne anvavīyamānāni
Vocativeanvavīyamāna anvavīyamāne anvavīyamānāni
Accusativeanvavīyamānam anvavīyamāne anvavīyamānāni
Instrumentalanvavīyamānena anvavīyamānābhyām anvavīyamānaiḥ
Dativeanvavīyamānāya anvavīyamānābhyām anvavīyamānebhyaḥ
Ablativeanvavīyamānāt anvavīyamānābhyām anvavīyamānebhyaḥ
Genitiveanvavīyamānasya anvavīyamānayoḥ anvavīyamānānām
Locativeanvavīyamāne anvavīyamānayoḥ anvavīyamāneṣu

Compound anvavīyamāna -

Adverb -anvavīyamānam -anvavīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria