Declension table of ?ananvavāna

Deva

NeuterSingularDualPlural
Nominativeananvavānam ananvavāne ananvavānāni
Vocativeananvavāna ananvavāne ananvavānāni
Accusativeananvavānam ananvavāne ananvavānāni
Instrumentalananvavānena ananvavānābhyām ananvavānaiḥ
Dativeananvavānāya ananvavānābhyām ananvavānebhyaḥ
Ablativeananvavānāt ananvavānābhyām ananvavānebhyaḥ
Genitiveananvavānasya ananvavānayoḥ ananvavānānām
Locativeananvavāne ananvavānayoḥ ananvavāneṣu

Compound ananvavāna -

Adverb -ananvavānam -ananvavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria