Declension table of ?anvavayāna

Deva

MasculineSingularDualPlural
Nominativeanvavayānaḥ anvavayānau anvavayānāḥ
Vocativeanvavayāna anvavayānau anvavayānāḥ
Accusativeanvavayānam anvavayānau anvavayānān
Instrumentalanvavayānena anvavayānābhyām anvavayānaiḥ anvavayānebhiḥ
Dativeanvavayānāya anvavayānābhyām anvavayānebhyaḥ
Ablativeanvavayānāt anvavayānābhyām anvavayānebhyaḥ
Genitiveanvavayānasya anvavayānayoḥ anvavayānānām
Locativeanvavayāne anvavayānayoḥ anvavayāneṣu

Compound anvavayāna -

Adverb -anvavayānam -anvavayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria