Declension table of ?ananvavānā

Deva

FeminineSingularDualPlural
Nominativeananvavānā ananvavāne ananvavānāḥ
Vocativeananvavāne ananvavāne ananvavānāḥ
Accusativeananvavānām ananvavāne ananvavānāḥ
Instrumentalananvavānayā ananvavānābhyām ananvavānābhiḥ
Dativeananvavānāyai ananvavānābhyām ananvavānābhyaḥ
Ablativeananvavānāyāḥ ananvavānābhyām ananvavānābhyaḥ
Genitiveananvavānāyāḥ ananvavānayoḥ ananvavānānām
Locativeananvavānāyām ananvavānayoḥ ananvavānāsu

Adverb -ananvavānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria