Declension table of ?anvavītavat

Deva

MasculineSingularDualPlural
Nominativeanvavītavān anvavītavantau anvavītavantaḥ
Vocativeanvavītavan anvavītavantau anvavītavantaḥ
Accusativeanvavītavantam anvavītavantau anvavītavataḥ
Instrumentalanvavītavatā anvavītavadbhyām anvavītavadbhiḥ
Dativeanvavītavate anvavītavadbhyām anvavītavadbhyaḥ
Ablativeanvavītavataḥ anvavītavadbhyām anvavītavadbhyaḥ
Genitiveanvavītavataḥ anvavītavatoḥ anvavītavatām
Locativeanvavītavati anvavītavatoḥ anvavītavatsu

Compound anvavītavat -

Adverb -anvavītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria