Declension table of ?anvavayanīya

Deva

MasculineSingularDualPlural
Nominativeanvavayanīyaḥ anvavayanīyau anvavayanīyāḥ
Vocativeanvavayanīya anvavayanīyau anvavayanīyāḥ
Accusativeanvavayanīyam anvavayanīyau anvavayanīyān
Instrumentalanvavayanīyena anvavayanīyābhyām anvavayanīyaiḥ anvavayanīyebhiḥ
Dativeanvavayanīyāya anvavayanīyābhyām anvavayanīyebhyaḥ
Ablativeanvavayanīyāt anvavayanīyābhyām anvavayanīyebhyaḥ
Genitiveanvavayanīyasya anvavayanīyayoḥ anvavayanīyānām
Locativeanvavayanīye anvavayanīyayoḥ anvavayanīyeṣu

Compound anvavayanīya -

Adverb -anvavayanīyam -anvavayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria