Declension table of ?ananvavāna

Deva

MasculineSingularDualPlural
Nominativeananvavānaḥ ananvavānau ananvavānāḥ
Vocativeananvavāna ananvavānau ananvavānāḥ
Accusativeananvavānam ananvavānau ananvavānān
Instrumentalananvavānena ananvavānābhyām ananvavānaiḥ ananvavānebhiḥ
Dativeananvavānāya ananvavānābhyām ananvavānebhyaḥ
Ablativeananvavānāt ananvavānābhyām ananvavānebhyaḥ
Genitiveananvavānasya ananvavānayoḥ ananvavānānām
Locativeananvavāne ananvavānayoḥ ananvavāneṣu

Compound ananvavāna -

Adverb -ananvavānam -ananvavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria