Declension table of ?anvavayiṣyat

Deva

NeuterSingularDualPlural
Nominativeanvavayiṣyat anvavayiṣyantī anvavayiṣyatī anvavayiṣyanti
Vocativeanvavayiṣyat anvavayiṣyantī anvavayiṣyatī anvavayiṣyanti
Accusativeanvavayiṣyat anvavayiṣyantī anvavayiṣyatī anvavayiṣyanti
Instrumentalanvavayiṣyatā anvavayiṣyadbhyām anvavayiṣyadbhiḥ
Dativeanvavayiṣyate anvavayiṣyadbhyām anvavayiṣyadbhyaḥ
Ablativeanvavayiṣyataḥ anvavayiṣyadbhyām anvavayiṣyadbhyaḥ
Genitiveanvavayiṣyataḥ anvavayiṣyatoḥ anvavayiṣyatām
Locativeanvavayiṣyati anvavayiṣyatoḥ anvavayiṣyatsu

Adverb -anvavayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria