Declension table of ?anvavayat

Deva

MasculineSingularDualPlural
Nominativeanvavayan anvavayantau anvavayantaḥ
Vocativeanvavayan anvavayantau anvavayantaḥ
Accusativeanvavayantam anvavayantau anvavayataḥ
Instrumentalanvavayatā anvavayadbhyām anvavayadbhiḥ
Dativeanvavayate anvavayadbhyām anvavayadbhyaḥ
Ablativeanvavayataḥ anvavayadbhyām anvavayadbhyaḥ
Genitiveanvavayataḥ anvavayatoḥ anvavayatām
Locativeanvavayati anvavayatoḥ anvavayatsu

Compound anvavayat -

Adverb -anvavayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria