Conjugation tables of adhiruh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstadhirohāmi adhirohāvaḥ adhirohāmaḥ
Secondadhirohasi adhirohathaḥ adhirohatha
Thirdadhirohati adhirohataḥ adhirohanti


MiddleSingularDualPlural
Firstadhirohe adhirohāvahe adhirohāmahe
Secondadhirohase adhirohethe adhirohadhve
Thirdadhirohate adhirohete adhirohante


PassiveSingularDualPlural
Firstadhiruhye adhiruhyāvahe adhiruhyāmahe
Secondadhiruhyase adhiruhyethe adhiruhyadhve
Thirdadhiruhyate adhiruhyete adhiruhyante


Imperfect

ActiveSingularDualPlural
Firstādhiroham ādhirohāva ādhirohāma
Secondādhirohaḥ ādhirohatam ādhirohata
Thirdādhirohat ādhirohatām ādhirohan


MiddleSingularDualPlural
Firstādhirohe ādhirohāvahi ādhirohāmahi
Secondādhirohathāḥ ādhirohethām ādhirohadhvam
Thirdādhirohata ādhirohetām ādhirohanta


PassiveSingularDualPlural
Firstādhiruhye ādhiruhyāvahi ādhiruhyāmahi
Secondādhiruhyathāḥ ādhiruhyethām ādhiruhyadhvam
Thirdādhiruhyata ādhiruhyetām ādhiruhyanta


Optative

ActiveSingularDualPlural
Firstadhiroheyam adhiroheva adhirohema
Secondadhiroheḥ adhirohetam adhiroheta
Thirdadhirohet adhirohetām adhiroheyuḥ


MiddleSingularDualPlural
Firstadhiroheya adhirohevahi adhirohemahi
Secondadhirohethāḥ adhiroheyāthām adhirohedhvam
Thirdadhiroheta adhiroheyātām adhiroheran


PassiveSingularDualPlural
Firstadhiruhyeya adhiruhyevahi adhiruhyemahi
Secondadhiruhyethāḥ adhiruhyeyāthām adhiruhyedhvam
Thirdadhiruhyeta adhiruhyeyātām adhiruhyeran


Imperative

ActiveSingularDualPlural
Firstadhirohāṇi adhirohāva adhirohāma
Secondadhiroha adhirohatam adhirohata
Thirdadhirohatu adhirohatām adhirohantu


MiddleSingularDualPlural
Firstadhirohai adhirohāvahai adhirohāmahai
Secondadhirohasva adhirohethām adhirohadhvam
Thirdadhirohatām adhirohetām adhirohantām


PassiveSingularDualPlural
Firstadhiruhyai adhiruhyāvahai adhiruhyāmahai
Secondadhiruhyasva adhiruhyethām adhiruhyadhvam
Thirdadhiruhyatām adhiruhyetām adhiruhyantām


Future

ActiveSingularDualPlural
Firstadhirohiṣyāmi adhirohiṣyāvaḥ adhirohiṣyāmaḥ
Secondadhirohiṣyasi adhirohiṣyathaḥ adhirohiṣyatha
Thirdadhirohiṣyati adhirohiṣyataḥ adhirohiṣyanti


MiddleSingularDualPlural
Firstadhirohiṣye adhirohiṣyāvahe adhirohiṣyāmahe
Secondadhirohiṣyase adhirohiṣyethe adhirohiṣyadhve
Thirdadhirohiṣyate adhirohiṣyete adhirohiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstadhirohitāsmi adhirohitāsvaḥ adhirohitāsmaḥ
Secondadhirohitāsi adhirohitāsthaḥ adhirohitāstha
Thirdadhirohitā adhirohitārau adhirohitāraḥ


Perfect

ActiveSingularDualPlural
Firstanadhiroha anadhiruhiva anadhiruhima
Secondanadhirohitha anadhiruhathuḥ anadhiruha
Thirdanadhiroha anadhiruhatuḥ anadhiruhuḥ


MiddleSingularDualPlural
Firstanadhiruhe anadhiruhivahe anadhiruhimahe
Secondanadhiruhiṣe anadhiruhāthe anadhiruhidhve
Thirdanadhiruhe anadhiruhāte anadhiruhire


Benedictive

ActiveSingularDualPlural
Firstadhiruhyāsam adhiruhyāsva adhiruhyāsma
Secondadhiruhyāḥ adhiruhyāstam adhiruhyāsta
Thirdadhiruhyāt adhiruhyāstām adhiruhyāsuḥ

Participles

Past Passive Participle
adhirūḍha m. n. adhirūḍhā f.

Past Active Participle
adhirūḍhavat m. n. adhirūḍhavatī f.

Present Active Participle
adhirohat m. n. adhirohantī f.

Present Middle Participle
adhirohamāṇa m. n. adhirohamāṇā f.

Present Passive Participle
adhiruhyamāṇa m. n. adhiruhyamāṇā f.

Future Active Participle
adhirohiṣyat m. n. adhirohiṣyantī f.

Future Middle Participle
adhirohiṣyamāṇa m. n. adhirohiṣyamāṇā f.

Future Passive Participle
adhirohitavya m. n. adhirohitavyā f.

Future Passive Participle
adhirohya m. n. adhirohyā f.

Future Passive Participle
adhirohaṇīya m. n. adhirohaṇīyā f.

Perfect Active Participle
anadhiruhvas m. n. anadhiruhuṣī f.

Perfect Middle Participle
anadhiruhāṇa m. n. anadhiruhāṇā f.

Indeclinable forms

Infinitive
adhirohitum

Absolutive
adhirūḍhvā

Absolutive
-adhiruhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria