Declension table of ?adhirohya

Deva

MasculineSingularDualPlural
Nominativeadhirohyaḥ adhirohyau adhirohyāḥ
Vocativeadhirohya adhirohyau adhirohyāḥ
Accusativeadhirohyam adhirohyau adhirohyān
Instrumentaladhirohyeṇa adhirohyābhyām adhirohyaiḥ adhirohyebhiḥ
Dativeadhirohyāya adhirohyābhyām adhirohyebhyaḥ
Ablativeadhirohyāt adhirohyābhyām adhirohyebhyaḥ
Genitiveadhirohyasya adhirohyayoḥ adhirohyāṇām
Locativeadhirohye adhirohyayoḥ adhirohyeṣu

Compound adhirohya -

Adverb -adhirohyam -adhirohyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria