Declension table of ?anadhiruhvas

Deva

NeuterSingularDualPlural
Nominativeanadhiruhvat anadhiruhuṣī anadhiruhvāṃsi
Vocativeanadhiruhvat anadhiruhuṣī anadhiruhvāṃsi
Accusativeanadhiruhvat anadhiruhuṣī anadhiruhvāṃsi
Instrumentalanadhiruhuṣā anadhiruhvadbhyām anadhiruhvadbhiḥ
Dativeanadhiruhuṣe anadhiruhvadbhyām anadhiruhvadbhyaḥ
Ablativeanadhiruhuṣaḥ anadhiruhvadbhyām anadhiruhvadbhyaḥ
Genitiveanadhiruhuṣaḥ anadhiruhuṣoḥ anadhiruhuṣām
Locativeanadhiruhuṣi anadhiruhuṣoḥ anadhiruhvatsu

Compound anadhiruhvat -

Adverb -anadhiruhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria