Declension table of ?adhirohamāṇā

Deva

FeminineSingularDualPlural
Nominativeadhirohamāṇā adhirohamāṇe adhirohamāṇāḥ
Vocativeadhirohamāṇe adhirohamāṇe adhirohamāṇāḥ
Accusativeadhirohamāṇām adhirohamāṇe adhirohamāṇāḥ
Instrumentaladhirohamāṇayā adhirohamāṇābhyām adhirohamāṇābhiḥ
Dativeadhirohamāṇāyai adhirohamāṇābhyām adhirohamāṇābhyaḥ
Ablativeadhirohamāṇāyāḥ adhirohamāṇābhyām adhirohamāṇābhyaḥ
Genitiveadhirohamāṇāyāḥ adhirohamāṇayoḥ adhirohamāṇānām
Locativeadhirohamāṇāyām adhirohamāṇayoḥ adhirohamāṇāsu

Adverb -adhirohamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria