Declension table of ?adhirohiṣyantī

Deva

FeminineSingularDualPlural
Nominativeadhirohiṣyantī adhirohiṣyantyau adhirohiṣyantyaḥ
Vocativeadhirohiṣyanti adhirohiṣyantyau adhirohiṣyantyaḥ
Accusativeadhirohiṣyantīm adhirohiṣyantyau adhirohiṣyantīḥ
Instrumentaladhirohiṣyantyā adhirohiṣyantībhyām adhirohiṣyantībhiḥ
Dativeadhirohiṣyantyai adhirohiṣyantībhyām adhirohiṣyantībhyaḥ
Ablativeadhirohiṣyantyāḥ adhirohiṣyantībhyām adhirohiṣyantībhyaḥ
Genitiveadhirohiṣyantyāḥ adhirohiṣyantyoḥ adhirohiṣyantīnām
Locativeadhirohiṣyantyām adhirohiṣyantyoḥ adhirohiṣyantīṣu

Compound adhirohiṣyanti - adhirohiṣyantī -

Adverb -adhirohiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria