Declension table of ?adhirohiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeadhirohiṣyamāṇaḥ adhirohiṣyamāṇau adhirohiṣyamāṇāḥ
Vocativeadhirohiṣyamāṇa adhirohiṣyamāṇau adhirohiṣyamāṇāḥ
Accusativeadhirohiṣyamāṇam adhirohiṣyamāṇau adhirohiṣyamāṇān
Instrumentaladhirohiṣyamāṇena adhirohiṣyamāṇābhyām adhirohiṣyamāṇaiḥ adhirohiṣyamāṇebhiḥ
Dativeadhirohiṣyamāṇāya adhirohiṣyamāṇābhyām adhirohiṣyamāṇebhyaḥ
Ablativeadhirohiṣyamāṇāt adhirohiṣyamāṇābhyām adhirohiṣyamāṇebhyaḥ
Genitiveadhirohiṣyamāṇasya adhirohiṣyamāṇayoḥ adhirohiṣyamāṇānām
Locativeadhirohiṣyamāṇe adhirohiṣyamāṇayoḥ adhirohiṣyamāṇeṣu

Compound adhirohiṣyamāṇa -

Adverb -adhirohiṣyamāṇam -adhirohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria