Declension table of ?adhirohat

Deva

NeuterSingularDualPlural
Nominativeadhirohat adhirohantī adhirohatī adhirohanti
Vocativeadhirohat adhirohantī adhirohatī adhirohanti
Accusativeadhirohat adhirohantī adhirohatī adhirohanti
Instrumentaladhirohatā adhirohadbhyām adhirohadbhiḥ
Dativeadhirohate adhirohadbhyām adhirohadbhyaḥ
Ablativeadhirohataḥ adhirohadbhyām adhirohadbhyaḥ
Genitiveadhirohataḥ adhirohatoḥ adhirohatām
Locativeadhirohati adhirohatoḥ adhirohatsu

Adverb -adhirohatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria