Declension table of ?adhirohaṇīya

Deva

NeuterSingularDualPlural
Nominativeadhirohaṇīyam adhirohaṇīye adhirohaṇīyāni
Vocativeadhirohaṇīya adhirohaṇīye adhirohaṇīyāni
Accusativeadhirohaṇīyam adhirohaṇīye adhirohaṇīyāni
Instrumentaladhirohaṇīyena adhirohaṇīyābhyām adhirohaṇīyaiḥ
Dativeadhirohaṇīyāya adhirohaṇīyābhyām adhirohaṇīyebhyaḥ
Ablativeadhirohaṇīyāt adhirohaṇīyābhyām adhirohaṇīyebhyaḥ
Genitiveadhirohaṇīyasya adhirohaṇīyayoḥ adhirohaṇīyānām
Locativeadhirohaṇīye adhirohaṇīyayoḥ adhirohaṇīyeṣu

Compound adhirohaṇīya -

Adverb -adhirohaṇīyam -adhirohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria