Declension table of ?adhirohamāṇa

Deva

MasculineSingularDualPlural
Nominativeadhirohamāṇaḥ adhirohamāṇau adhirohamāṇāḥ
Vocativeadhirohamāṇa adhirohamāṇau adhirohamāṇāḥ
Accusativeadhirohamāṇam adhirohamāṇau adhirohamāṇān
Instrumentaladhirohamāṇena adhirohamāṇābhyām adhirohamāṇaiḥ adhirohamāṇebhiḥ
Dativeadhirohamāṇāya adhirohamāṇābhyām adhirohamāṇebhyaḥ
Ablativeadhirohamāṇāt adhirohamāṇābhyām adhirohamāṇebhyaḥ
Genitiveadhirohamāṇasya adhirohamāṇayoḥ adhirohamāṇānām
Locativeadhirohamāṇe adhirohamāṇayoḥ adhirohamāṇeṣu

Compound adhirohamāṇa -

Adverb -adhirohamāṇam -adhirohamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria