Declension table of ?adhirūḍhavat

Deva

MasculineSingularDualPlural
Nominativeadhirūḍhavān adhirūḍhavantau adhirūḍhavantaḥ
Vocativeadhirūḍhavan adhirūḍhavantau adhirūḍhavantaḥ
Accusativeadhirūḍhavantam adhirūḍhavantau adhirūḍhavataḥ
Instrumentaladhirūḍhavatā adhirūḍhavadbhyām adhirūḍhavadbhiḥ
Dativeadhirūḍhavate adhirūḍhavadbhyām adhirūḍhavadbhyaḥ
Ablativeadhirūḍhavataḥ adhirūḍhavadbhyām adhirūḍhavadbhyaḥ
Genitiveadhirūḍhavataḥ adhirūḍhavatoḥ adhirūḍhavatām
Locativeadhirūḍhavati adhirūḍhavatoḥ adhirūḍhavatsu

Compound adhirūḍhavat -

Adverb -adhirūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria