Declension table of ?adhiruhyamāṇā

Deva

FeminineSingularDualPlural
Nominativeadhiruhyamāṇā adhiruhyamāṇe adhiruhyamāṇāḥ
Vocativeadhiruhyamāṇe adhiruhyamāṇe adhiruhyamāṇāḥ
Accusativeadhiruhyamāṇām adhiruhyamāṇe adhiruhyamāṇāḥ
Instrumentaladhiruhyamāṇayā adhiruhyamāṇābhyām adhiruhyamāṇābhiḥ
Dativeadhiruhyamāṇāyai adhiruhyamāṇābhyām adhiruhyamāṇābhyaḥ
Ablativeadhiruhyamāṇāyāḥ adhiruhyamāṇābhyām adhiruhyamāṇābhyaḥ
Genitiveadhiruhyamāṇāyāḥ adhiruhyamāṇayoḥ adhiruhyamāṇānām
Locativeadhiruhyamāṇāyām adhiruhyamāṇayoḥ adhiruhyamāṇāsu

Adverb -adhiruhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria