Declension table of ?adhirohitavyā

Deva

FeminineSingularDualPlural
Nominativeadhirohitavyā adhirohitavye adhirohitavyāḥ
Vocativeadhirohitavye adhirohitavye adhirohitavyāḥ
Accusativeadhirohitavyām adhirohitavye adhirohitavyāḥ
Instrumentaladhirohitavyayā adhirohitavyābhyām adhirohitavyābhiḥ
Dativeadhirohitavyāyai adhirohitavyābhyām adhirohitavyābhyaḥ
Ablativeadhirohitavyāyāḥ adhirohitavyābhyām adhirohitavyābhyaḥ
Genitiveadhirohitavyāyāḥ adhirohitavyayoḥ adhirohitavyānām
Locativeadhirohitavyāyām adhirohitavyayoḥ adhirohitavyāsu

Adverb -adhirohitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria