Declension table of ?adhirohat

Deva

MasculineSingularDualPlural
Nominativeadhirohan adhirohantau adhirohantaḥ
Vocativeadhirohan adhirohantau adhirohantaḥ
Accusativeadhirohantam adhirohantau adhirohataḥ
Instrumentaladhirohatā adhirohadbhyām adhirohadbhiḥ
Dativeadhirohate adhirohadbhyām adhirohadbhyaḥ
Ablativeadhirohataḥ adhirohadbhyām adhirohadbhyaḥ
Genitiveadhirohataḥ adhirohatoḥ adhirohatām
Locativeadhirohati adhirohatoḥ adhirohatsu

Compound adhirohat -

Adverb -adhirohantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria