Declension table of ?adhirohaṇīya

Deva

MasculineSingularDualPlural
Nominativeadhirohaṇīyaḥ adhirohaṇīyau adhirohaṇīyāḥ
Vocativeadhirohaṇīya adhirohaṇīyau adhirohaṇīyāḥ
Accusativeadhirohaṇīyam adhirohaṇīyau adhirohaṇīyān
Instrumentaladhirohaṇīyena adhirohaṇīyābhyām adhirohaṇīyaiḥ adhirohaṇīyebhiḥ
Dativeadhirohaṇīyāya adhirohaṇīyābhyām adhirohaṇīyebhyaḥ
Ablativeadhirohaṇīyāt adhirohaṇīyābhyām adhirohaṇīyebhyaḥ
Genitiveadhirohaṇīyasya adhirohaṇīyayoḥ adhirohaṇīyānām
Locativeadhirohaṇīye adhirohaṇīyayoḥ adhirohaṇīyeṣu

Compound adhirohaṇīya -

Adverb -adhirohaṇīyam -adhirohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria