Declension table of ?adhiruhyamāṇa

Deva

MasculineSingularDualPlural
Nominativeadhiruhyamāṇaḥ adhiruhyamāṇau adhiruhyamāṇāḥ
Vocativeadhiruhyamāṇa adhiruhyamāṇau adhiruhyamāṇāḥ
Accusativeadhiruhyamāṇam adhiruhyamāṇau adhiruhyamāṇān
Instrumentaladhiruhyamāṇena adhiruhyamāṇābhyām adhiruhyamāṇaiḥ adhiruhyamāṇebhiḥ
Dativeadhiruhyamāṇāya adhiruhyamāṇābhyām adhiruhyamāṇebhyaḥ
Ablativeadhiruhyamāṇāt adhiruhyamāṇābhyām adhiruhyamāṇebhyaḥ
Genitiveadhiruhyamāṇasya adhiruhyamāṇayoḥ adhiruhyamāṇānām
Locativeadhiruhyamāṇe adhiruhyamāṇayoḥ adhiruhyamāṇeṣu

Compound adhiruhyamāṇa -

Adverb -adhiruhyamāṇam -adhiruhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria