Declension table of ?adhirūḍha

Deva

NeuterSingularDualPlural
Nominativeadhirūḍham adhirūḍhe adhirūḍhāni
Vocativeadhirūḍha adhirūḍhe adhirūḍhāni
Accusativeadhirūḍham adhirūḍhe adhirūḍhāni
Instrumentaladhirūḍhena adhirūḍhābhyām adhirūḍhaiḥ
Dativeadhirūḍhāya adhirūḍhābhyām adhirūḍhebhyaḥ
Ablativeadhirūḍhāt adhirūḍhābhyām adhirūḍhebhyaḥ
Genitiveadhirūḍhasya adhirūḍhayoḥ adhirūḍhānām
Locativeadhirūḍhe adhirūḍhayoḥ adhirūḍheṣu

Compound adhirūḍha -

Adverb -adhirūḍham -adhirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria