Declension table of ?adhirohiṣyat

Deva

MasculineSingularDualPlural
Nominativeadhirohiṣyan adhirohiṣyantau adhirohiṣyantaḥ
Vocativeadhirohiṣyan adhirohiṣyantau adhirohiṣyantaḥ
Accusativeadhirohiṣyantam adhirohiṣyantau adhirohiṣyataḥ
Instrumentaladhirohiṣyatā adhirohiṣyadbhyām adhirohiṣyadbhiḥ
Dativeadhirohiṣyate adhirohiṣyadbhyām adhirohiṣyadbhyaḥ
Ablativeadhirohiṣyataḥ adhirohiṣyadbhyām adhirohiṣyadbhyaḥ
Genitiveadhirohiṣyataḥ adhirohiṣyatoḥ adhirohiṣyatām
Locativeadhirohiṣyati adhirohiṣyatoḥ adhirohiṣyatsu

Compound adhirohiṣyat -

Adverb -adhirohiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria