तिङन्तावली अधिरुह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअधिरोहति अधिरोहतः अधिरोहन्ति
मध्यमअधिरोहसि अधिरोहथः अधिरोहथ
उत्तमअधिरोहामि अधिरोहावः अधिरोहामः


आत्मनेपदेएकद्विबहु
प्रथमअधिरोहते अधिरोहेते अधिरोहन्ते
मध्यमअधिरोहसे अधिरोहेथे अधिरोहध्वे
उत्तमअधिरोहे अधिरोहावहे अधिरोहामहे


कर्मणिएकद्विबहु
प्रथमअधिरुह्यते अधिरुह्येते अधिरुह्यन्ते
मध्यमअधिरुह्यसे अधिरुह्येथे अधिरुह्यध्वे
उत्तमअधिरुह्ये अधिरुह्यावहे अधिरुह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआधिरोहत् आधिरोहताम् आधिरोहन्
मध्यमआधिरोहः आधिरोहतम् आधिरोहत
उत्तमआधिरोहम् आधिरोहाव आधिरोहाम


आत्मनेपदेएकद्विबहु
प्रथमआधिरोहत आधिरोहेताम् आधिरोहन्त
मध्यमआधिरोहथाः आधिरोहेथाम् आधिरोहध्वम्
उत्तमआधिरोहे आधिरोहावहि आधिरोहामहि


कर्मणिएकद्विबहु
प्रथमआधिरुह्यत आधिरुह्येताम् आधिरुह्यन्त
मध्यमआधिरुह्यथाः आधिरुह्येथाम् आधिरुह्यध्वम्
उत्तमआधिरुह्ये आधिरुह्यावहि आधिरुह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअधिरोहेत् अधिरोहेताम् अधिरोहेयुः
मध्यमअधिरोहेः अधिरोहेतम् अधिरोहेत
उत्तमअधिरोहेयम् अधिरोहेव अधिरोहेम


आत्मनेपदेएकद्विबहु
प्रथमअधिरोहेत अधिरोहेयाताम् अधिरोहेरन्
मध्यमअधिरोहेथाः अधिरोहेयाथाम् अधिरोहेध्वम्
उत्तमअधिरोहेय अधिरोहेवहि अधिरोहेमहि


कर्मणिएकद्विबहु
प्रथमअधिरुह्येत अधिरुह्येयाताम् अधिरुह्येरन्
मध्यमअधिरुह्येथाः अधिरुह्येयाथाम् अधिरुह्येध्वम्
उत्तमअधिरुह्येय अधिरुह्येवहि अधिरुह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअधिरोहतु अधिरोहताम् अधिरोहन्तु
मध्यमअधिरोह अधिरोहतम् अधिरोहत
उत्तमअधिरोहाणि अधिरोहाव अधिरोहाम


आत्मनेपदेएकद्विबहु
प्रथमअधिरोहताम् अधिरोहेताम् अधिरोहन्ताम्
मध्यमअधिरोहस्व अधिरोहेथाम् अधिरोहध्वम्
उत्तमअधिरोहै अधिरोहावहै अधिरोहामहै


कर्मणिएकद्विबहु
प्रथमअधिरुह्यताम् अधिरुह्येताम् अधिरुह्यन्ताम्
मध्यमअधिरुह्यस्व अधिरुह्येथाम् अधिरुह्यध्वम्
उत्तमअधिरुह्यै अधिरुह्यावहै अधिरुह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअधिरोहिष्यति अधिरोहिष्यतः अधिरोहिष्यन्ति
मध्यमअधिरोहिष्यसि अधिरोहिष्यथः अधिरोहिष्यथ
उत्तमअधिरोहिष्यामि अधिरोहिष्यावः अधिरोहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअधिरोहिष्यते अधिरोहिष्येते अधिरोहिष्यन्ते
मध्यमअधिरोहिष्यसे अधिरोहिष्येथे अधिरोहिष्यध्वे
उत्तमअधिरोहिष्ये अधिरोहिष्यावहे अधिरोहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअधिरोहिता अधिरोहितारौ अधिरोहितारः
मध्यमअधिरोहितासि अधिरोहितास्थः अधिरोहितास्थ
उत्तमअधिरोहितास्मि अधिरोहितास्वः अधिरोहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनधिरोह अनधिरुहतुः अनधिरुहुः
मध्यमअनधिरोहिथ अनधिरुहथुः अनधिरुह
उत्तमअनधिरोह अनधिरुहिव अनधिरुहिम


आत्मनेपदेएकद्विबहु
प्रथमअनधिरुहे अनधिरुहाते अनधिरुहिरे
मध्यमअनधिरुहिषे अनधिरुहाथे अनधिरुहिध्वे
उत्तमअनधिरुहे अनधिरुहिवहे अनधिरुहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअधिरुह्यात् अधिरुह्यास्ताम् अधिरुह्यासुः
मध्यमअधिरुह्याः अधिरुह्यास्तम् अधिरुह्यास्त
उत्तमअधिरुह्यासम् अधिरुह्यास्व अधिरुह्यास्म

कृदन्त

क्त
अधिरूढ m. n. अधिरूढा f.

क्तवतु
अधिरूढवत् m. n. अधिरूढवती f.

शतृ
अधिरोहत् m. n. अधिरोहन्ती f.

शानच्
अधिरोहमाण m. n. अधिरोहमाणा f.

शानच् कर्मणि
अधिरुह्यमाण m. n. अधिरुह्यमाणा f.

लुडादेश पर
अधिरोहिष्यत् m. n. अधिरोहिष्यन्ती f.

लुडादेश आत्म
अधिरोहिष्यमाण m. n. अधिरोहिष्यमाणा f.

तव्य
अधिरोहितव्य m. n. अधिरोहितव्या f.

यत्
अधिरोह्य m. n. अधिरोह्या f.

अनीयर्
अधिरोहणीय m. n. अधिरोहणीया f.

लिडादेश पर
अनधिरुह्वस् m. n. अनधिरुहुषी f.

लिडादेश आत्म
अनधिरुहाण m. n. अनधिरुहाणा f.

अव्यय

तुमुन्
अधिरोहितुम्

क्त्वा
अधिरूढ्वा

ल्यप्
॰अधिरुह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria